List of suktas and stutis

This page contains a list of Hindu hymns, known as suktas, stotras or stutis.

Suktas

  • Manyu Sūktam
  • Medha Sūktam
  • Nadistuti Sūktam
  • Nārāyaṇa Sūktam
  • Nasadiya Sūktam
  • Pṛithvī Sūktam
  • Puruṣa Sūktam
  • Śrī Sūktam
  • Aa no Bhadra Suktam
  • Aghamarshana Sūktam
  • Agni Sūktam
  • Ayushya Sūktam
  • Balitha Sūktam
  • Bhagya Sūktam / Pratah Suktam
  • Bhu Sūktam
  • Brahma Suktam
  • Brahmanaspathi Suktam
  • Durga Sūktam
  • Dūrva Sūktam
  • Ekamatya Suktam
  • Ganesha Sūktam / Ganapathi Suktam
  • Go Suktam
  • Hiranya Garbha Suktam
  • Manyu Suktam
  • Mrittika Sūktam
  • Mrityu Suktam
  • Mritasanjeevana Suktam
  • Nakshatra Suktam
  • Nasadiya Sūktam
  • Navagraha Sūktam
  • Nīla Sūktam
  • Oshadhi Suktam
  • Parjanya Sūkt

am

  • P

av amana Sūkta



m

  • Ratri Sūktam
  • Rishabha Suktam
  • Roga Nivarana Sūktam
  • Rudra Sūktam
  • Sannyāsa Sūktam
  • Sarasvatī Sūktam
  • Sarpa Suktam
  • Saura Sūktam
  • Shanna Sūktam
  • Trisuparna Suktam
  • Vāc Suktam
  • Varuna Suktam
  • Viṣṇu Sūktam
  • Uttaranarayana Anuvaka

Stutis

Stotram

Bhagya Suktam

1.Prataragnim pratarindragum havamahe pratarmitra varuna pratarasvinaa pratarbhagam Pushanam Bhramhanas patim

pratassoma muta rudragum huvema

2. Pratar jitam Bhaga mugragum Huvema vayam purtram aditeh yo vidhartaa, ardrascidyam manya manas turascit raja cidyam bhagam bhakshityaha.

3. Bhagapranetar bhagasatyaradho bhagemaam dhiyam udavadadannah, bhaga prano janaya gobhirasvair bhagapranrubhir nruvantasyama.

4. Utedanim bhagavantasyamota prapitva uta madhye anhnam utodita maghavan suryasya vayam devanagum sumatau syama

5. Bhaga eva bhagavagumastu devaastena vayam bhagavantah ssyama tam tva bhaga sarva ijjo havimi sano bhaga pura eta bhaveha.

6. Samadhvarayo ushaso namanta dadhikraveva sucaye padaya arvacinam vasuvidam bhaganno rathamivasva vajina avahantu

7. Asvavati gomatir na ushaaso viravatis sadamucchantu bhadrah ghrutam duhanaa visvatah prapina yuyam pata ssvastibhissadanah

8. Yo maagne bhaginagum santam athabhagam cikirshati abhagamagne tam kurumam agne bhaginam kuru.

References

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.